कृदन्तरूपाणि - उप + मञ्च् + णिच् + सन् + णिच् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमिमञ्चयिषणम्
अनीयर्
उपमिमञ्चयिषणीयः - उपमिमञ्चयिषणीया
ण्वुल्
उपमिमञ्चयिषकः - उपमिमञ्चयिषिका
तुमुँन्
उपमिमञ्चयिषयितुम्
तव्य
उपमिमञ्चयिषयितव्यः - उपमिमञ्चयिषयितव्या
तृच्
उपमिमञ्चयिषयिता - उपमिमञ्चयिषयित्री
ल्यप्
उपमिमञ्चयिषय्य
क्तवतुँ
उपमिमञ्चयिषितवान् - उपमिमञ्चयिषितवती
क्त
उपमिमञ्चयिषितः - उपमिमञ्चयिषिता
शतृँ
उपमिमञ्चयिषयन् - उपमिमञ्चयिषयन्ती
शानच्
उपमिमञ्चयिषयमाणः - उपमिमञ्चयिषयमाणा
यत्
उपमिमञ्चयिष्यः - उपमिमञ्चयिष्या
अच्
उपमिमञ्चयिषः - उपमिमञ्चयिषा
उपमिमञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः