कृदन्तरूपाणि - उत् + मञ्च् + णिच् + सन् + णिच् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मिमञ्चयिषणम् / उद्मिमञ्चयिषणम्
अनीयर्
उन्मिमञ्चयिषणीयः / उद्मिमञ्चयिषणीयः - उन्मिमञ्चयिषणीया / उद्मिमञ्चयिषणीया
ण्वुल्
उन्मिमञ्चयिषकः / उद्मिमञ्चयिषकः - उन्मिमञ्चयिषिका / उद्मिमञ्चयिषिका
तुमुँन्
उन्मिमञ्चयिषयितुम् / उद्मिमञ्चयिषयितुम्
तव्य
उन्मिमञ्चयिषयितव्यः / उद्मिमञ्चयिषयितव्यः - उन्मिमञ्चयिषयितव्या / उद्मिमञ्चयिषयितव्या
तृच्
उन्मिमञ्चयिषयिता / उद्मिमञ्चयिषयिता - उन्मिमञ्चयिषयित्री / उद्मिमञ्चयिषयित्री
ल्यप्
उन्मिमञ्चयिषय्य / उद्मिमञ्चयिषय्य
क्तवतुँ
उन्मिमञ्चयिषितवान् / उद्मिमञ्चयिषितवान् - उन्मिमञ्चयिषितवती / उद्मिमञ्चयिषितवती
क्त
उन्मिमञ्चयिषितः / उद्मिमञ्चयिषितः - उन्मिमञ्चयिषिता / उद्मिमञ्चयिषिता
शतृँ
उन्मिमञ्चयिषयन् / उद्मिमञ्चयिषयन् - उन्मिमञ्चयिषयन्ती / उद्मिमञ्चयिषयन्ती
शानच्
उन्मिमञ्चयिषयमाणः / उद्मिमञ्चयिषयमाणः - उन्मिमञ्चयिषयमाणा / उद्मिमञ्चयिषयमाणा
यत्
उन्मिमञ्चयिष्यः / उद्मिमञ्चयिष्यः - उन्मिमञ्चयिष्या / उद्मिमञ्चयिष्या
अच्
उन्मिमञ्चयिषः / उद्मिमञ्चयिषः - उन्मिमञ्चयिषा - उद्मिमञ्चयिषा
उन्मिमञ्चयिषा / उद्मिमञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः