कृदन्तरूपाणि - उत् + मुद् - मुदँ संसर्गे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मोदनम् / उद्मोदनम्
अनीयर्
उन्मोदनीयः / उद्मोदनीयः - उन्मोदनीया / उद्मोदनीया
ण्वुल्
उन्मोदकः / उद्मोदकः - उन्मोदिका / उद्मोदिका
तुमुँन्
उन्मोदयितुम् / उद्मोदयितुम्
तव्य
उन्मोदयितव्यः / उद्मोदयितव्यः - उन्मोदयितव्या / उद्मोदयितव्या
तृच्
उन्मोदयिता / उद्मोदयिता - उन्मोदयित्री / उद्मोदयित्री
ल्यप्
उन्मोद्य / उद्मोद्य
क्तवतुँ
उन्मोदितवान् / उद्मोदितवान् - उन्मोदितवती / उद्मोदितवती
क्त
उन्मोदितः / उद्मोदितः - उन्मोदिता / उद्मोदिता
शतृँ
उन्मोदयन् / उद्मोदयन् - उन्मोदयन्ती / उद्मोदयन्ती
शानच्
उन्मोदयमानः / उद्मोदयमानः - उन्मोदयमाना / उद्मोदयमाना
यत्
उन्मोद्यः / उद्मोद्यः - उन्मोद्या / उद्मोद्या
अच्
उन्मोदः / उद्मोदः - उन्मोदी - उद्मोदी
युच्
उन्मोदना / उद्मोदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः