कृदन्तरूपाणि - उङ्ख् + णिच्+सन् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उञ्चिखयिषणम्
अनीयर्
उञ्चिखयिषणीयः - उञ्चिखयिषणीया
ण्वुल्
उञ्चिखयिषकः - उञ्चिखयिषिका
तुमुँन्
उञ्चिखयिषितुम्
तव्य
उञ्चिखयिषितव्यः - उञ्चिखयिषितव्या
तृच्
उञ्चिखयिषिता - उञ्चिखयिषित्री
क्त्वा
उञ्चिखयिषित्वा
क्तवतुँ
उञ्चिखयिषितवान् - उञ्चिखयिषितवती
क्त
उञ्चिखयिषितः - उञ्चिखयिषिता
शतृँ
उञ्चिखयिषन् - उञ्चिखयिषन्ती
शानच्
उञ्चिखयिषमाणः - उञ्चिखयिषमाणा
यत्
उञ्चिखयिष्यः - उञ्चिखयिष्या
अच्
उञ्चिखयिषः - उञ्चिखयिषा
घञ्
उञ्चिखयिषः
उञ्चिखयिषा


सनादि प्रत्ययाः

उपसर्गाः