कृदन्तरूपाणि - अति + उङ्ख् + णिच्+सन् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्युञ्चिखयिषणम्
अनीयर्
अत्युञ्चिखयिषणीयः - अत्युञ्चिखयिषणीया
ण्वुल्
अत्युञ्चिखयिषकः - अत्युञ्चिखयिषिका
तुमुँन्
अत्युञ्चिखयिषितुम्
तव्य
अत्युञ्चिखयिषितव्यः - अत्युञ्चिखयिषितव्या
तृच्
अत्युञ्चिखयिषिता - अत्युञ्चिखयिषित्री
ल्यप्
अत्युञ्चिखयिष्य
क्तवतुँ
अत्युञ्चिखयिषितवान् - अत्युञ्चिखयिषितवती
क्त
अत्युञ्चिखयिषितः - अत्युञ्चिखयिषिता
शतृँ
अत्युञ्चिखयिषन् - अत्युञ्चिखयिषन्ती
शानच्
अत्युञ्चिखयिषमाणः - अत्युञ्चिखयिषमाणा
यत्
अत्युञ्चिखयिष्यः - अत्युञ्चिखयिष्या
अच्
अत्युञ्चिखयिषः - अत्युञ्चिखयिषा
घञ्
अत्युञ्चिखयिषः
अत्युञ्चिखयिषा


सनादि प्रत्ययाः

उपसर्गाः