कृदन्तरूपाणि - आङ् + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आविवेजयिषणम्
अनीयर्
आविवेजयिषणीयः - आविवेजयिषणीया
ण्वुल्
आविवेजयिषकः - आविवेजयिषिका
तुमुँन्
आविवेजयिषितुम्
तव्य
आविवेजयिषितव्यः - आविवेजयिषितव्या
तृच्
आविवेजयिषिता - आविवेजयिषित्री
ल्यप्
आविवेजयिष्य
क्तवतुँ
आविवेजयिषितवान् - आविवेजयिषितवती
क्त
आविवेजयिषितः - आविवेजयिषिता
शतृँ
आविवेजयिषन् - आविवेजयिषन्ती
शानच्
आविवेजयिषमाणः - आविवेजयिषमाणा
यत्
आविवेजयिष्यः - आविवेजयिष्या
अच्
आविवेजयिषः - आविवेजयिषा
घञ्
आविवेजयिषः
आविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः