कृदन्तरूपाणि - सम् + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवेजयिषणम् / संविवेजयिषणम्
अनीयर्
सव्ँविवेजयिषणीयः / संविवेजयिषणीयः - सव्ँविवेजयिषणीया / संविवेजयिषणीया
ण्वुल्
सव्ँविवेजयिषकः / संविवेजयिषकः - सव्ँविवेजयिषिका / संविवेजयिषिका
तुमुँन्
सव्ँविवेजयिषितुम् / संविवेजयिषितुम्
तव्य
सव्ँविवेजयिषितव्यः / संविवेजयिषितव्यः - सव्ँविवेजयिषितव्या / संविवेजयिषितव्या
तृच्
सव्ँविवेजयिषिता / संविवेजयिषिता - सव्ँविवेजयिषित्री / संविवेजयिषित्री
ल्यप्
सव्ँविवेजयिष्य / संविवेजयिष्य
क्तवतुँ
सव्ँविवेजयिषितवान् / संविवेजयिषितवान् - सव्ँविवेजयिषितवती / संविवेजयिषितवती
क्त
सव्ँविवेजयिषितः / संविवेजयिषितः - सव्ँविवेजयिषिता / संविवेजयिषिता
शतृँ
सव्ँविवेजयिषन् / संविवेजयिषन् - सव्ँविवेजयिषन्ती / संविवेजयिषन्ती
शानच्
सव्ँविवेजयिषमाणः / संविवेजयिषमाणः - सव्ँविवेजयिषमाणा / संविवेजयिषमाणा
यत्
सव्ँविवेजयिष्यः / संविवेजयिष्यः - सव्ँविवेजयिष्या / संविवेजयिष्या
अच्
सव्ँविवेजयिषः / संविवेजयिषः - सव्ँविवेजयिषा - संविवेजयिषा
घञ्
सव्ँविवेजयिषः / संविवेजयिषः
सव्ँविवेजयिषा / संविवेजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः