कृदन्तरूपाणि - आङ् + घस् + णिच्+सन् - घसॢँ अदने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजिघासयिषणम्
अनीयर्
आजिघासयिषणीयः - आजिघासयिषणीया
ण्वुल्
आजिघासयिषकः - आजिघासयिषिका
तुमुँन्
आजिघासयिषितुम्
तव्य
आजिघासयिषितव्यः - आजिघासयिषितव्या
तृच्
आजिघासयिषिता - आजिघासयिषित्री
ल्यप्
आजिघासयिष्य
क्तवतुँ
आजिघासयिषितवान् - आजिघासयिषितवती
क्त
आजिघासयिषितः - आजिघासयिषिता
शतृँ
आजिघासयिषन् - आजिघासयिषन्ती
शानच्
आजिघासयिषमाणः - आजिघासयिषमाणा
यत्
आजिघासयिष्यः - आजिघासयिष्या
अच्
आजिघासयिषः - आजिघासयिषा
घञ्
आजिघासयिषः
आजिघासयिषा


सनादि प्रत्ययाः

उपसर्गाः