कृदन्तरूपाणि - अनु + घस् + णिच्+सन् - घसॢँ अदने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुजिघासयिषणम्
अनीयर्
अनुजिघासयिषणीयः - अनुजिघासयिषणीया
ण्वुल्
अनुजिघासयिषकः - अनुजिघासयिषिका
तुमुँन्
अनुजिघासयिषितुम्
तव्य
अनुजिघासयिषितव्यः - अनुजिघासयिषितव्या
तृच्
अनुजिघासयिषिता - अनुजिघासयिषित्री
ल्यप्
अनुजिघासयिष्य
क्तवतुँ
अनुजिघासयिषितवान् - अनुजिघासयिषितवती
क्त
अनुजिघासयिषितः - अनुजिघासयिषिता
शतृँ
अनुजिघासयिषन् - अनुजिघासयिषन्ती
शानच्
अनुजिघासयिषमाणः - अनुजिघासयिषमाणा
यत्
अनुजिघासयिष्यः - अनुजिघासयिष्या
अच्
अनुजिघासयिषः - अनुजिघासयिषा
घञ्
अनुजिघासयिषः
अनुजिघासयिषा


सनादि प्रत्ययाः

उपसर्गाः