कृदन्तरूपाणि - आङ् + अव + सो + णिच्+सन् - षो अन्तकर्मणि - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवसिषाययिषणम्
अनीयर्
आवसिषाययिषणीयः - आवसिषाययिषणीया
ण्वुल्
आवसिषाययिषकः - आवसिषाययिषिका
तुमुँन्
आवसिषाययिषितुम्
तव्य
आवसिषाययिषितव्यः - आवसिषाययिषितव्या
तृच्
आवसिषाययिषिता - आवसिषाययिषित्री
ल्यप्
आवसिषाययिष्य
क्तवतुँ
आवसिषाययिषितवान् - आवसिषाययिषितवती
क्त
आवसिषाययिषितः - आवसिषाययिषिता
शतृँ
आवसिषाययिषन् - आवसिषाययिषन्ती
शानच्
आवसिषाययिषमाणः - आवसिषाययिषमाणा
यत्
आवसिषाययिष्यः - आवसिषाययिष्या
अच्
आवसिषाययिषः - आवसिषाययिषा
घञ्
आवसिषाययिषः
आवसिषाययिषः - आवसिषाययिषा
आवसिषाययिषा


सनादि प्रत्ययाः

उपसर्गाः