कृदन्तरूपाणि - सो + णिच्+सन् - षो अन्तकर्मणि - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिषाययिषणम्
अनीयर्
सिषाययिषणीयः - सिषाययिषणीया
ण्वुल्
सिषाययिषकः - सिषाययिषिका
तुमुँन्
सिषाययिषितुम्
तव्य
सिषाययिषितव्यः - सिषाययिषितव्या
तृच्
सिषाययिषिता - सिषाययिषित्री
क्त्वा
सिषाययिषित्वा
क्तवतुँ
सिषाययिषितवान् - सिषाययिषितवती
क्त
सिषाययिषितः - सिषाययिषिता
शतृँ
सिषाययिषन् - सिषाययिषन्ती
शानच्
सिषाययिषमाणः - सिषाययिषमाणा
यत्
सिषाययिष्यः - सिषाययिष्या
अच्
सिषाययिषः - सिषाययिषा
घञ्
सिषाययिषः
सिषाययिषा


सनादि प्रत्ययाः

उपसर्गाः