कृदन्तरूपाणि - अह् + णिच्+सन् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजिहयिषणम्
अनीयर्
आजिहयिषणीयः - आजिहयिषणीया
ण्वुल्
आजिहयिषकः - आजिहयिषिका
तुमुँन्
आजिहयिषितुम्
तव्य
आजिहयिषितव्यः - आजिहयिषितव्या
तृच्
आजिहयिषिता - आजिहयिषित्री
क्त्वा
आजिहयिषित्वा
क्तवतुँ
आजिहयिषितवान् - आजिहयिषितवती
क्त
आजिहयिषितः - आजिहयिषिता
शतृँ
आजिहयिषन् - आजिहयिषन्ती
शानच्
आजिहयिषमाणः - आजिहयिषमाणा
यत्
आजिहयिष्यः - आजिहयिष्या
अच्
आजिहयिषः - आजिहयिषा
घञ्
आजिहयिषः
आजिहयिषा


सनादि प्रत्ययाः

उपसर्गाः