कृदन्तरूपाणि - अह् + णिच् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आहनम्
अनीयर्
आहनीयः - आहनीया
ण्वुल्
आहकः - आहिका
तुमुँन्
आहयितुम्
तव्य
आहयितव्यः - आहयितव्या
तृच्
आहयिता - आहयित्री
क्त्वा
आहयित्वा
क्तवतुँ
आहितवान् - आहितवती
क्त
आहितः - आहिता
शतृँ
आहयन् - आहयन्ती
शानच्
आहयमानः - आहयमाना
यत्
आह्यः - आह्या
अच्
आहः - आहा
युच्
आहना


सनादि प्रत्ययाः

उपसर्गाः