कृदन्तरूपाणि - अव + स्कुन्द् + सन् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचुस्कुन्दिषणम्
अनीयर्
अवचुस्कुन्दिषणीयः - अवचुस्कुन्दिषणीया
ण्वुल्
अवचुस्कुन्दिषकः - अवचुस्कुन्दिषिका
तुमुँन्
अवचुस्कुन्दिषितुम्
तव्य
अवचुस्कुन्दिषितव्यः - अवचुस्कुन्दिषितव्या
तृच्
अवचुस्कुन्दिषिता - अवचुस्कुन्दिषित्री
ल्यप्
अवचुस्कुन्दिष्य
क्तवतुँ
अवचुस्कुन्दिषितवान् - अवचुस्कुन्दिषितवती
क्त
अवचुस्कुन्दिषितः - अवचुस्कुन्दिषिता
शानच्
अवचुस्कुन्दिषमाणः - अवचुस्कुन्दिषमाणा
यत्
अवचुस्कुन्दिष्यः - अवचुस्कुन्दिष्या
अच्
अवचुस्कुन्दिषः - अवचुस्कुन्दिषा
घञ्
अवचुस्कुन्दिषः
अवचुस्कुन्दिषा


सनादि प्रत्ययाः

उपसर्गाः