कृदन्तरूपाणि - अव + स्कुन्द् + यङ्लुक् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचोस्कुन्दनम्
अनीयर्
अवचोस्कुन्दनीयः - अवचोस्कुन्दनीया
ण्वुल्
अवचोस्कुन्दकः - अवचोस्कुन्दिका
तुमुँन्
अवचोस्कुन्दितुम्
तव्य
अवचोस्कुन्दितव्यः - अवचोस्कुन्दितव्या
तृच्
अवचोस्कुन्दिता - अवचोस्कुन्दित्री
ल्यप्
अवचोस्कुद्य
क्तवतुँ
अवचोस्कुदितवान् - अवचोस्कुदितवती
क्त
अवचोस्कुदितः - अवचोस्कुदिता
शतृँ
अवचोस्कुदन् - अवचोस्कुदती
ण्यत्
अवचोस्कुन्द्यः - अवचोस्कुन्द्या
घञ्
अवचोस्कुन्दः
अवचोस्कुदः - अवचोस्कुदा
अवचोस्कुन्दा


सनादि प्रत्ययाः

उपसर्गाः