कृदन्तरूपाणि - अव + श्रन्थ् + यङ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशाश्रन्थनम्
अनीयर्
अवशाश्रन्थनीयः - अवशाश्रन्थनीया
ण्वुल्
अवशाश्रन्थकः - अवशाश्रन्थिका
तुमुँन्
अवशाश्रन्थितुम्
तव्य
अवशाश्रन्थितव्यः - अवशाश्रन्थितव्या
तृच्
अवशाश्रन्थिता - अवशाश्रन्थित्री
ल्यप्
अवशाश्रन्थ्य
क्तवतुँ
अवशाश्रन्थितवान् - अवशाश्रन्थितवती
क्त
अवशाश्रन्थितः - अवशाश्रन्थिता
शानच्
अवशाश्रन्थ्यमानः - अवशाश्रन्थ्यमाना
यत्
अवशाश्रन्थ्यः - अवशाश्रन्थ्या
घञ्
अवशाश्रन्थः
अवशाश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः