कृदन्तरूपाणि - अव + श्रन्थ् + णिच् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्रन्थनम्
अनीयर्
अवश्रन्थनीयः - अवश्रन्थनीया
ण्वुल्
अवश्रन्थकः - अवश्रन्थिका
तुमुँन्
अवश्रन्थयितुम्
तव्य
अवश्रन्थयितव्यः - अवश्रन्थयितव्या
तृच्
अवश्रन्थयिता - अवश्रन्थयित्री
ल्यप्
अवश्रन्थ्य
क्तवतुँ
अवश्रन्थितवान् - अवश्रन्थितवती
क्त
अवश्रन्थितः - अवश्रन्थिता
शतृँ
अवश्रन्थयन् - अवश्रन्थयन्ती
शानच्
अवश्रन्थयमानः - अवश्रन्थयमाना
यत्
अवश्रन्थ्यः - अवश्रन्थ्या
अच्
अवश्रन्थः - अवश्रन्था
युच्
अवश्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः