कृदन्तरूपाणि - अव + वङ्घ् + सन् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवविवङ्घिषणम्
अनीयर्
अवविवङ्घिषणीयः - अवविवङ्घिषणीया
ण्वुल्
अवविवङ्घिषकः - अवविवङ्घिषिका
तुमुँन्
अवविवङ्घिषितुम्
तव्य
अवविवङ्घिषितव्यः - अवविवङ्घिषितव्या
तृच्
अवविवङ्घिषिता - अवविवङ्घिषित्री
ल्यप्
अवविवङ्घिष्य
क्तवतुँ
अवविवङ्घिषितवान् - अवविवङ्घिषितवती
क्त
अवविवङ्घिषितः - अवविवङ्घिषिता
शानच्
अवविवङ्घिषमाणः - अवविवङ्घिषमाणा
यत्
अवविवङ्घिष्यः - अवविवङ्घिष्या
अच्
अवविवङ्घिषः - अवविवङ्घिषा
घञ्
अवविवङ्घिषः
अवविवङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः