कृदन्तरूपाणि - वङ्घ् + सन् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवङ्घिषणम्
अनीयर्
विवङ्घिषणीयः - विवङ्घिषणीया
ण्वुल्
विवङ्घिषकः - विवङ्घिषिका
तुमुँन्
विवङ्घिषितुम्
तव्य
विवङ्घिषितव्यः - विवङ्घिषितव्या
तृच्
विवङ्घिषिता - विवङ्घिषित्री
क्त्वा
विवङ्घिषित्वा
क्तवतुँ
विवङ्घिषितवान् - विवङ्घिषितवती
क्त
विवङ्घिषितः - विवङ्घिषिता
शानच्
विवङ्घिषमाणः - विवङ्घिषमाणा
यत्
विवङ्घिष्यः - विवङ्घिष्या
अच्
विवङ्घिषः - विवङ्घिषा
घञ्
विवङ्घिषः
विवङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः