कृदन्तरूपाणि - अभि + सो + सन् - षो अन्तकर्मणि - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसिषाषणम्
अनीयर्
अभिसिषाषणीयः - अभिसिषाषणीया
ण्वुल्
अभिसिषाषकः - अभिसिषाषिका
तुमुँन्
अभिसिषाषितुम्
तव्य
अभिसिषाषितव्यः - अभिसिषाषितव्या
तृच्
अभिसिषाषिता - अभिसिषाषित्री
ल्यप्
अभिसिषाष्य
क्तवतुँ
अभिसिषाषितवान् - अभिसिषाषितवती
क्त
अभिसिषाषितः - अभिसिषाषिता
शतृँ
अभिसिषाषन् - अभिसिषाषन्ती
यत्
अभिसिषाष्यः - अभिसिषाष्या
अच्
अभिसिषाषः - अभिसिषाषा
घञ्
अभिसिषाषः
अभिसिषाषः - अभिसिषाषा
अभिसिषाषा


सनादि प्रत्ययाः

उपसर्गाः