कृदन्तरूपाणि - अभि + सच् + यङ्लुक् + णिच् + सन् + णिच् - षचँ समवाये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसासाचयिषणम्
अनीयर्
अभिसासाचयिषणीयः - अभिसासाचयिषणीया
ण्वुल्
अभिसासाचयिषकः - अभिसासाचयिषिका
तुमुँन्
अभिसासाचयिषयितुम्
तव्य
अभिसासाचयिषयितव्यः - अभिसासाचयिषयितव्या
तृच्
अभिसासाचयिषयिता - अभिसासाचयिषयित्री
ल्यप्
अभिसासाचयिषय्य
क्तवतुँ
अभिसासाचयिषितवान् - अभिसासाचयिषितवती
क्त
अभिसासाचयिषितः - अभिसासाचयिषिता
शतृँ
अभिसासाचयिषयन् - अभिसासाचयिषयन्ती
शानच्
अभिसासाचयिषयमाणः - अभिसासाचयिषयमाणा
यत्
अभिसासाचयिष्यः - अभिसासाचयिष्या
अच्
अभिसासाचयिषः - अभिसासाचयिषा
घञ्
अभिसासाचयिषः
अभिसासाचयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः