कृदन्तरूपाणि - अभि + श्चुत् + क्त - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अभिश्चोतित (पुं)
अभिश्चोतितः
अभिश्चुतित (पुं)
अभिश्चुतितः
अभिश्चोतिता (स्त्री)
अभिश्चोतिता
अभिश्चुतिता (स्त्री)
अभिश्चुतिता
अभिश्चोतित (नपुं)
अभिश्चोतितम्
अभिश्चुतित (नपुं)
अभिश्चुतितम्