संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभि + श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + ण्वुल् (स्त्री) = अभिश्चुत्य
अभि + श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + क्तिन् = अभिश्चोतितम्
अभि + श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + अनीयर् (पुं) = अभिश्चोतिता
अभि + श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + ण्यत् (नपुं) = अभिश्चोतनम्
अभि + श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + क्तवतुँ (पुं) = अभिश्चोतः