कृदन्तरूपाणि - अभि + दा - दाण् दाने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदानम्
अनीयर्
अभिदानीयः - अभिदानीया
ण्वुल्
अभिदायकः - अभिदायिका
तुमुँन्
अभिदातुम्
तव्य
अभिदातव्यः - अभिदातव्या
तृच्
अभिदाता - अभिदात्री
ल्यप्
अभिदाय
क्तवतुँ
अभीत्तवान् - अभीत्तवती
क्त
अभीत्तः - अभीत्ता
शतृँ
अभियच्छन् - अभियच्छन्ती
यत्
अभिदेयः - अभिदेया
घञ्
अभिदायः
अभिदः - अभिदा
अङ्
अभिदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः