कृदन्तरूपाणि - सम् + प्र + दा - दाण् दाने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रदानम् / संप्रदानम्
अनीयर्
सम्प्रदानीयः / संप्रदानीयः - सम्प्रदानीया / संप्रदानीया
ण्वुल्
सम्प्रदायकः / संप्रदायकः - सम्प्रदायिका / संप्रदायिका
तुमुँन्
सम्प्रदातुम् / संप्रदातुम्
तव्य
सम्प्रदातव्यः / संप्रदातव्यः - सम्प्रदातव्या / संप्रदातव्या
तृच्
सम्प्रदाता / संप्रदाता - सम्प्रदात्री / संप्रदात्री
ल्यप्
सम्प्रदाय / संप्रदाय
क्तवतुँ
सम्प्रत्तवान् / संप्रत्तवान् - सम्प्रत्तवती / संप्रत्तवती
क्त
सम्प्रत्तः / संप्रत्तः - सम्प्रत्ता / संप्रत्ता
शतृँ
सम्प्रयच्छन् / संप्रयच्छन् - सम्प्रयच्छन्ती / संप्रयच्छन्ती
यत्
सम्प्रदेयः / संप्रदेयः - सम्प्रदेया / संप्रदेया
घञ्
सम्प्रदायः / संप्रदायः
सम्प्रदः / संप्रदः - सम्प्रदा / संप्रदा
अङ्
सम्प्रदा / संप्रदा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः