कृदन्तरूपाणि - अभि + जि - जि जये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजयनम्
अनीयर्
अभिजयनीयः - अभिजयनीया
ण्वुल्
अभिजायकः - अभिजायिका
तुमुँन्
अभिजेतुम्
तव्य
अभिजेतव्यः - अभिजेतव्या
तृच्
अभिजेता - अभिजेत्री
ल्यप्
अभिजित्य
क्तवतुँ
अभिजितवान् - अभिजितवती
क्त
अभिजितः - अभिजिता
शतृँ
अभिजयन् - अभिजयन्ती
यत्
अभिजय्यः / अभिजेयः - अभिजय्या / अभिजेया
अच्
अभिजयः - अभिजया
क्तिन्
अभिजितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः