कृदन्तरूपाणि - सम् + जि - जि जये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जयनम् / संजयनम्
अनीयर्
सञ्जयनीयः / संजयनीयः - सञ्जयनीया / संजयनीया
ण्वुल्
सञ्जायकः / संजायकः - सञ्जायिका / संजायिका
तुमुँन्
सञ्जेतुम् / संजेतुम्
तव्य
सञ्जेतव्यः / संजेतव्यः - सञ्जेतव्या / संजेतव्या
तृच्
सञ्जेता / संजेता - सञ्जेत्री / संजेत्री
ल्यप्
सञ्जित्य / संजित्य
क्तवतुँ
सञ्जितवान् / संजितवान् - सञ्जितवती / संजितवती
क्त
सञ्जितः / संजितः - सञ्जिता / संजिता
शतृँ
सञ्जयन् / संजयन् - सञ्जयन्ती / संजयन्ती
यत्
सञ्जय्यः / संजय्यः / सञ्जेयः / संजेयः - सञ्जय्या / संजय्या / सञ्जेया / संजेया
अच्
सञ्जयः / संजयः - सञ्जया - संजया
क्तिन्
सञ्जितिः / संजितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः