कृदन्तरूपाणि - अभि + जक्ष् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजक्षणम्
अनीयर्
अभिजक्षणीयः - अभिजक्षणीया
ण्वुल्
अभिजक्षकः - अभिजक्षिका
तुमुँन्
अभिजक्षितुम्
तव्य
अभिजक्षितव्यः - अभिजक्षितव्या
तृच्
अभिजक्षिता - अभिजक्षित्री
ल्यप्
अभिजक्ष्य
क्तवतुँ
अभिजक्षितवान् - अभिजक्षितवती
क्त
अभिजक्षितः - अभिजक्षिता
शतृँ
अभिजक्षत् / अभिजक्षद् - अभिजक्षती
ण्यत्
अभिजक्ष्यः - अभिजक्ष्या
अच्
अभिजक्षः - अभिजक्षा
घञ्
अभिजक्षः
अभिजक्षा


सनादि प्रत्ययाः

उपसर्गाः