कृदन्तरूपाणि - दुर् + जक्ष् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जक्षणम्
अनीयर्
दुर्जक्षणीयः - दुर्जक्षणीया
ण्वुल्
दुर्जक्षकः - दुर्जक्षिका
तुमुँन्
दुर्जक्षितुम्
तव्य
दुर्जक्षितव्यः - दुर्जक्षितव्या
तृच्
दुर्जक्षिता - दुर्जक्षित्री
ल्यप्
दुर्जक्ष्य
क्तवतुँ
दुर्जक्षितवान् - दुर्जक्षितवती
क्त
दुर्जक्षितः - दुर्जक्षिता
शतृँ
दुर्जक्षत् / दुर्जक्षद् - दुर्जक्षती
ण्यत्
दुर्जक्ष्यः - दुर्जक्ष्या
अच्
दुर्जक्षः - दुर्जक्षा
घञ्
दुर्जक्षः
दुर्जक्षा


सनादि प्रत्ययाः

उपसर्गाः