कृदन्तरूपाणि - अभि + गूर्द् - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगूर्दनम्
अनीयर्
अभिगूर्दनीयः - अभिगूर्दनीया
ण्वुल्
अभिगूर्दकः - अभिगूर्दिका
तुमुँन्
अभिगूर्दयितुम्
तव्य
अभिगूर्दयितव्यः - अभिगूर्दयितव्या
तृच्
अभिगूर्दयिता - अभिगूर्दयित्री
ल्यप्
अभिगूर्द्य
क्तवतुँ
अभिगूर्दितवान् - अभिगूर्दितवती
क्त
अभिगूर्दितः - अभिगूर्दिता
शतृँ
अभिगूर्दयन् - अभिगूर्दयन्ती
शानच्
अभिगूर्दयमानः - अभिगूर्दयमाना
यत्
अभिगूर्द्यः - अभिगूर्द्या
अच्
अभिगूर्दः - अभिगूर्दा
युच्
अभिगूर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः