कृदन्तरूपाणि - अप + दद् + यङ् + सन् + णिच् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदादद्येषणम्
अनीयर्
अपदादद्येषणीयः - अपदादद्येषणीया
ण्वुल्
अपदादद्येषकः - अपदादद्येषिका
तुमुँन्
अपदादद्येषयितुम्
तव्य
अपदादद्येषयितव्यः - अपदादद्येषयितव्या
तृच्
अपदादद्येषयिता - अपदादद्येषयित्री
ल्यप्
अपदादद्येष्य
क्तवतुँ
अपदादद्येषितवान् - अपदादद्येषितवती
क्त
अपदादद्येषितः - अपदादद्येषिता
शतृँ
अपदादद्येषयन् - अपदादद्येषयन्ती
शानच्
अपदादद्येषयमाणः - अपदादद्येषयमाणा
यत्
अपदादद्येष्यः - अपदादद्येष्या
अच्
अपदादद्येषः - अपदादद्येषा
घञ्
अपदादद्येषः
अपदादद्येषा


सनादि प्रत्ययाः

उपसर्गाः