कृदन्तरूपाणि - अप + दद् + यङ् + णिच् + सन् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदादद्ययिषणम्
अनीयर्
अपदादद्ययिषणीयः - अपदादद्ययिषणीया
ण्वुल्
अपदादद्ययिषकः - अपदादद्ययिषिका
तुमुँन्
अपदादद्ययिषितुम्
तव्य
अपदादद्ययिषितव्यः - अपदादद्ययिषितव्या
तृच्
अपदादद्ययिषिता - अपदादद्ययिषित्री
ल्यप्
अपदादद्ययिष्य
क्तवतुँ
अपदादद्ययिषितवान् - अपदादद्ययिषितवती
क्त
अपदादद्ययिषितः - अपदादद्ययिषिता
शतृँ
अपदादद्ययिषन् - अपदादद्ययिषन्ती
शानच्
अपदादद्ययिषमाणः - अपदादद्ययिषमाणा
यत्
अपदादद्ययिष्यः - अपदादद्ययिष्या
अच्
अपदादद्ययिषः - अपदादद्ययिषा
घञ्
अपदादद्ययिषः
अपदादद्ययिषा


सनादि प्रत्ययाः

उपसर्गाः