कृदन्तरूपाणि - अप + इन्द् + णिच्+सन् - इदिँ परमैश्वर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपेन्दिदयिषणम्
अनीयर्
अपेन्दिदयिषणीयः - अपेन्दिदयिषणीया
ण्वुल्
अपेन्दिदयिषकः - अपेन्दिदयिषिका
तुमुँन्
अपेन्दिदयिषितुम्
तव्य
अपेन्दिदयिषितव्यः - अपेन्दिदयिषितव्या
तृच्
अपेन्दिदयिषिता - अपेन्दिदयिषित्री
ल्यप्
अपेन्दिदयिष्य
क्तवतुँ
अपेन्दिदयिषितवान् - अपेन्दिदयिषितवती
क्त
अपेन्दिदयिषितः - अपेन्दिदयिषिता
शतृँ
अपेन्दिदयिषन् - अपेन्दिदयिषन्ती
शानच्
अपेन्दिदयिषमाणः - अपेन्दिदयिषमाणा
यत्
अपेन्दिदयिष्यः - अपेन्दिदयिष्या
अच्
अपेन्दिदयिषः - अपेन्दिदयिषा
घञ्
अपेन्दिदयिषः
अपेन्दिदयिषा


सनादि प्रत्ययाः

उपसर्गाः