कृदन्तरूपाणि - इन्द् + णिच्+सन् - इदिँ परमैश्वर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
इन्दिदयिषणम्
अनीयर्
इन्दिदयिषणीयः - इन्दिदयिषणीया
ण्वुल्
इन्दिदयिषकः - इन्दिदयिषिका
तुमुँन्
इन्दिदयिषितुम्
तव्य
इन्दिदयिषितव्यः - इन्दिदयिषितव्या
तृच्
इन्दिदयिषिता - इन्दिदयिषित्री
क्त्वा
इन्दिदयिषित्वा
क्तवतुँ
इन्दिदयिषितवान् - इन्दिदयिषितवती
क्त
इन्दिदयिषितः - इन्दिदयिषिता
शतृँ
इन्दिदयिषन् - इन्दिदयिषन्ती
शानच्
इन्दिदयिषमाणः - इन्दिदयिषमाणा
यत्
इन्दिदयिष्यः - इन्दिदयिष्या
अच्
इन्दिदयिषः - इन्दिदयिषा
घञ्
इन्दिदयिषः
इन्दिदयिषा


सनादि प्रत्ययाः

उपसर्गाः