कृदन्तरूपाणि - अपि + परि + क्लिश् + क्त - क्लिशूँ विबाधने - क्र्यादिः - वेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपिपरिक्लिशित (पुं)
अपिपरिक्लिशितः
अपिपरिक्लिष्ट (पुं)
अपिपरिक्लिष्टः
अपिपरिक्लिशिता (स्त्री)
अपिपरिक्लिशिता
अपिपरिक्लिष्टा (स्त्री)
अपिपरिक्लिष्टा
अपिपरिक्लिशित (नपुं)
अपिपरिक्लिशितम्
अपिपरिक्लिष्ट (नपुं)
अपिपरिक्लिष्टम्