संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अपि + परि + क्लिश् - क्लिशूँ विबाधने क्र्यादिः' धातो: तथा 'ण्यत् (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?