कृदन्तरूपाणि - अपि + त्रङ्ग् + णिच् - त्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपित्रङ्गणम्
अनीयर्
अपित्रङ्गणीयः - अपित्रङ्गणीया
ण्वुल्
अपित्रङ्गकः - अपित्रङ्गिका
तुमुँन्
अपित्रङ्गयितुम्
तव्य
अपित्रङ्गयितव्यः - अपित्रङ्गयितव्या
तृच्
अपित्रङ्गयिता - अपित्रङ्गयित्री
ल्यप्
अपित्रङ्ग्य
क्तवतुँ
अपित्रङ्गितवान् - अपित्रङ्गितवती
क्त
अपित्रङ्गितः - अपित्रङ्गिता
शतृँ
अपित्रङ्गयन् - अपित्रङ्गयन्ती
शानच्
अपित्रङ्गयमाणः - अपित्रङ्गयमाणा
यत्
अपित्रङ्ग्यः - अपित्रङ्ग्या
अच्
अपित्रङ्गः - अपित्रङ्गा
युच्
अपित्रङ्गणा


सनादि प्रत्ययाः

उपसर्गाः