कृदन्तरूपाणि - त्रङ्ग् + णिच् - त्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रङ्गणम्
अनीयर्
त्रङ्गणीयः - त्रङ्गणीया
ण्वुल्
त्रङ्गकः - त्रङ्गिका
तुमुँन्
त्रङ्गयितुम्
तव्य
त्रङ्गयितव्यः - त्रङ्गयितव्या
तृच्
त्रङ्गयिता - त्रङ्गयित्री
क्त्वा
त्रङ्गयित्वा
क्तवतुँ
त्रङ्गितवान् - त्रङ्गितवती
क्त
त्रङ्गितः - त्रङ्गिता
शतृँ
त्रङ्गयन् - त्रङ्गयन्ती
शानच्
त्रङ्गयमाणः - त्रङ्गयमाणा
यत्
त्रङ्ग्यः - त्रङ्ग्या
अच्
त्रङ्गः - त्रङ्गा
युच्
त्रङ्गणा


सनादि प्रत्ययाः

उपसर्गाः