कृदन्तरूपाणि - अनु + राख् + यङ् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुराराखणम्
अनीयर्
अनुराराखणीयः - अनुराराखणीया
ण्वुल्
अनुराराखकः - अनुराराखिका
तुमुँन्
अनुराराखितुम्
तव्य
अनुराराखितव्यः - अनुराराखितव्या
तृच्
अनुराराखिता - अनुराराखित्री
ल्यप्
अनुराराख्य
क्तवतुँ
अनुराराखितवान् - अनुराराखितवती
क्त
अनुराराखितः - अनुराराखिता
शानच्
अनुराराख्यमाणः - अनुराराख्यमाणा
यत्
अनुराराख्यः - अनुराराख्या
घञ्
अनुराराखः
अनुराराखा


सनादि प्रत्ययाः

उपसर्गाः