कृदन्तरूपाणि - राख् + यङ् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
राराखणम्
अनीयर्
राराखणीयः - राराखणीया
ण्वुल्
राराखकः - राराखिका
तुमुँन्
राराखितुम्
तव्य
राराखितव्यः - राराखितव्या
तृच्
राराखिता - राराखित्री
क्त्वा
राराखित्वा
क्तवतुँ
राराखितवान् - राराखितवती
क्त
राराखितः - राराखिता
शानच्
राराख्यमाणः - राराख्यमाणा
यत्
राराख्यः - राराख्या
घञ्
राराखः
राराखा


सनादि प्रत्ययाः

उपसर्गाः