कृदन्तरूपाणि - अधि + वन्द् + यङ् + णिच् + सन् + णिच् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवावन्द्ययिषणम्
अनीयर्
अधिवावन्द्ययिषणीयः - अधिवावन्द्ययिषणीया
ण्वुल्
अधिवावन्द्ययिषकः - अधिवावन्द्ययिषिका
तुमुँन्
अधिवावन्द्ययिषयितुम्
तव्य
अधिवावन्द्ययिषयितव्यः - अधिवावन्द्ययिषयितव्या
तृच्
अधिवावन्द्ययिषयिता - अधिवावन्द्ययिषयित्री
ल्यप्
अधिवावन्द्ययिषय्य
क्तवतुँ
अधिवावन्द्ययिषितवान् - अधिवावन्द्ययिषितवती
क्त
अधिवावन्द्ययिषितः - अधिवावन्द्ययिषिता
शतृँ
अधिवावन्द्ययिषयन् - अधिवावन्द्ययिषयन्ती
शानच्
अधिवावन्द्ययिषयमाणः - अधिवावन्द्ययिषयमाणा
यत्
अधिवावन्द्ययिष्यः - अधिवावन्द्ययिष्या
अच्
अधिवावन्द्ययिषः - अधिवावन्द्ययिषा
घञ्
अधिवावन्द्ययिषः
अधिवावन्द्ययिषा


सनादि प्रत्ययाः

उपसर्गाः