कृदन्तरूपाणि - अधि + कर्द् + सन् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचिकर्दिषणम्
अनीयर्
अधिचिकर्दिषणीयः - अधिचिकर्दिषणीया
ण्वुल्
अधिचिकर्दिषकः - अधिचिकर्दिषिका
तुमुँन्
अधिचिकर्दिषितुम्
तव्य
अधिचिकर्दिषितव्यः - अधिचिकर्दिषितव्या
तृच्
अधिचिकर्दिषिता - अधिचिकर्दिषित्री
ल्यप्
अधिचिकर्दिष्य
क्तवतुँ
अधिचिकर्दिषितवान् - अधिचिकर्दिषितवती
क्त
अधिचिकर्दिषितः - अधिचिकर्दिषिता
शतृँ
अधिचिकर्दिषन् - अधिचिकर्दिषन्ती
यत्
अधिचिकर्दिष्यः - अधिचिकर्दिष्या
अच्
अधिचिकर्दिषः - अधिचिकर्दिषा
घञ्
अधिचिकर्दिषः
अधिचिकर्दिषा


सनादि प्रत्ययाः

उपसर्गाः