कृदन्तरूपाणि - अधि + कर्द् + यङ्लुक् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचाकर्दनम्
अनीयर्
अधिचाकर्दनीयः - अधिचाकर्दनीया
ण्वुल्
अधिचाकर्दकः - अधिचाकर्दिका
तुमुँन्
अधिचाकर्दितुम्
तव्य
अधिचाकर्दितव्यः - अधिचाकर्दितव्या
तृच्
अधिचाकर्दिता - अधिचाकर्दित्री
ल्यप्
अधिचाकर्द्य
क्तवतुँ
अधिचाकर्दितवान् - अधिचाकर्दितवती
क्त
अधिचाकर्दितः - अधिचाकर्दिता
शतृँ
अधिचाकर्दन् - अधिचाकर्दती
ण्यत्
अधिचाकर्द्यः - अधिचाकर्द्या
अच्
अधिचाकर्दः - अधिचाकर्दा
घञ्
अधिचाकर्दः
अधिचाकर्दा


सनादि प्रत्ययाः

उपसर्गाः