कृदन्तरूपाणि - अति + द्रेक् + णिच्+सन् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिदिद्रेकयिषणम्
अनीयर्
अतिदिद्रेकयिषणीयः - अतिदिद्रेकयिषणीया
ण्वुल्
अतिदिद्रेकयिषकः - अतिदिद्रेकयिषिका
तुमुँन्
अतिदिद्रेकयिषितुम्
तव्य
अतिदिद्रेकयिषितव्यः - अतिदिद्रेकयिषितव्या
तृच्
अतिदिद्रेकयिषिता - अतिदिद्रेकयिषित्री
ल्यप्
अतिदिद्रेकयिष्य
क्तवतुँ
अतिदिद्रेकयिषितवान् - अतिदिद्रेकयिषितवती
क्त
अतिदिद्रेकयिषितः - अतिदिद्रेकयिषिता
शतृँ
अतिदिद्रेकयिषन् - अतिदिद्रेकयिषन्ती
शानच्
अतिदिद्रेकयिषमाणः - अतिदिद्रेकयिषमाणा
यत्
अतिदिद्रेकयिष्यः - अतिदिद्रेकयिष्या
अच्
अतिदिद्रेकयिषः - अतिदिद्रेकयिषा
घञ्
अतिदिद्रेकयिषः
अतिदिद्रेकयिषा


सनादि प्रत्ययाः

उपसर्गाः