कृदन्तरूपाणि - द्रेक् + णिच्+सन् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिद्रेकयिषणम्
अनीयर्
दिद्रेकयिषणीयः - दिद्रेकयिषणीया
ण्वुल्
दिद्रेकयिषकः - दिद्रेकयिषिका
तुमुँन्
दिद्रेकयिषितुम्
तव्य
दिद्रेकयिषितव्यः - दिद्रेकयिषितव्या
तृच्
दिद्रेकयिषिता - दिद्रेकयिषित्री
क्त्वा
दिद्रेकयिषित्वा
क्तवतुँ
दिद्रेकयिषितवान् - दिद्रेकयिषितवती
क्त
दिद्रेकयिषितः - दिद्रेकयिषिता
शतृँ
दिद्रेकयिषन् - दिद्रेकयिषन्ती
शानच्
दिद्रेकयिषमाणः - दिद्रेकयिषमाणा
यत्
दिद्रेकयिष्यः - दिद्रेकयिष्या
अच्
दिद्रेकयिषः - दिद्रेकयिषा
घञ्
दिद्रेकयिषः
दिद्रेकयिषा


सनादि प्रत्ययाः

उपसर्गाः