संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
कृदन्तरूपाणि - अञ्च् - अचिँ गतौ याचने च इत्येपरे - भ्वादिः - सेट्
इष्टशब्देषु योजयतु
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अञ्चनम्
अनीयर्
अञ्चनीयः - अञ्चनीया
ण्वुल्
अञ्चकः - अञ्चिका
तुमुँन्
अञ्चितुम्
तव्य
अञ्चितव्यः - अञ्चितव्या
तृच्
अञ्चिता - अञ्चित्री
क्त्वा
अञ्चित्वा
क्तवतुँ
अञ्चितवान् - अञ्चितवती
क्त
अञ्चितः - अञ्चिता
शतृँ
अञ्चन् - अञ्चन्ती
शानच्
अञ्चमानः - अञ्चमाना
ण्यत्
अञ्च्यः - अञ्च्या
अच्
अञ्चः - अञ्चा
घञ्
अञ्चः
अ
अञ्चा
सूचिः
धातुरूपाणि
इष्टशब्देषु योजयतु
अभ्यासाः
सनादि प्रत्ययाः
णिच्
सन्
णिच् + सन्
सन् + णिच्
णिच् + सन् + णिच्
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अञ्च्
अन्याः
अञ्च् भ्वादिः अञ्चुँ गतौ याचने च
अञ्च्
अञ्च् चुरादिः अञ्चुँ विशेषणे
इष्टशब्देषु निष्कासयतु
×
निश्चयेन?
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।