कृदन्तरूपाणि - अञ्च् - अञ्चुँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अञ्चनम्
अनीयर्
अञ्चनीयः - अञ्चनीया
ण्वुल्
अञ्चकः - अञ्चिका
तुमुँन्
अञ्चितुम्
तव्य
अञ्चितव्यः - अञ्चितव्या
तृच्
अञ्चिता - अञ्चित्री
क्त्वा
अञ्चित्वा / अक्त्वा
क्तवतुँ
अञ्चितवान् / अक्तवान् / अक्नवान् - अञ्चितवती / अक्तवती / अक्नवती
क्त
अञ्चितः / अक्तः / अक्नः - अञ्चिता / अक्ता / अक्ना
शतृँ
अञ्चन् - अञ्चन्ती
ण्यत्
अङ्क्यः / अञ्च्यः - अङ्क्या / अञ्च्या
अच्
अञ्चः - अञ्चा
घञ्
अङ्कः / अञ्चः
क्तिन्
अक्तिः
अञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः