कृदन्तरूपाणि - अंह् + णिच् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अंहनम्
अनीयर्
अंहनीयः - अंहनीया
ण्वुल्
अंहकः - अंहिका
तुमुँन्
अंहयितुम्
तव्य
अंहयितव्यः - अंहयितव्या
तृच्
अंहयिता - अंहयित्री
क्त्वा
अंहयित्वा
क्तवतुँ
अंहितवान् - अंहितवती
क्त
अंहितः - अंहिता
शतृँ
अंहयन् - अंहयन्ती
शानच्
अंहयमानः - अंहयमाना
यत्
अंह्यः - अंह्या
अच्
अंहः - अंहा
युच्
अंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः