सुलवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुलवान्
सुलवन्तौ
सुलवन्तः
सम्बोधन
सुलवन्
सुलवन्तौ
सुलवन्तः
द्वितीया
सुलवन्तम्
सुलवन्तौ
सुलवतः
तृतीया
सुलवता
सुलवद्भ्याम्
सुलवद्भिः
चतुर्थी
सुलवते
सुलवद्भ्याम्
सुलवद्भ्यः
पञ्चमी
सुलवतः
सुलवद्भ्याम्
सुलवद्भ्यः
षष्ठी
सुलवतः
सुलवतोः
सुलवताम्
सप्तमी
सुलवति
सुलवतोः
सुलवत्सु
 
एक
द्वि
बहु
प्रथमा
सुलवान्
सुलवन्तौ
सुलवन्तः
सम्बोधन
सुलवन्
सुलवन्तौ
सुलवन्तः
द्वितीया
सुलवन्तम्
सुलवन्तौ
सुलवतः
तृतीया
सुलवता
सुलवद्भ्याम्
सुलवद्भिः
चतुर्थी
सुलवते
सुलवद्भ्याम्
सुलवद्भ्यः
पञ्चमी
सुलवतः
सुलवद्भ्याम्
सुलवद्भ्यः
षष्ठी
सुलवतः
सुलवतोः
सुलवताम्
सप्तमी
सुलवति
सुलवतोः
सुलवत्सु


अन्याः