सुलवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुलवत् / सुलवद्
सुलवती
सुलवन्ति
सम्बोधन
सुलवत् / सुलवद्
सुलवती
सुलवन्ति
द्वितीया
सुलवत् / सुलवद्
सुलवती
सुलवन्ति
तृतीया
सुलवता
सुलवद्भ्याम्
सुलवद्भिः
चतुर्थी
सुलवते
सुलवद्भ्याम्
सुलवद्भ्यः
पञ्चमी
सुलवतः
सुलवद्भ्याम्
सुलवद्भ्यः
षष्ठी
सुलवतः
सुलवतोः
सुलवताम्
सप्तमी
सुलवति
सुलवतोः
सुलवत्सु
 
एक
द्वि
बहु
प्रथमा
सुलवत् / सुलवद्
सुलवती
सुलवन्ति
सम्बोधन
सुलवत् / सुलवद्
सुलवती
सुलवन्ति
द्वितीया
सुलवत् / सुलवद्
सुलवती
सुलवन्ति
तृतीया
सुलवता
सुलवद्भ्याम्
सुलवद्भिः
चतुर्थी
सुलवते
सुलवद्भ्याम्
सुलवद्भ्यः
पञ्चमी
सुलवतः
सुलवद्भ्याम्
सुलवद्भ्यः
षष्ठी
सुलवतः
सुलवतोः
सुलवताम्
सप्तमी
सुलवति
सुलवतोः
सुलवत्सु


अन्याः